A 442-14 Gaṅgāpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 442/14
Title: Gaṅgāpūjāvidhi
Dimensions: 25.1 x 11.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/982
Remarks:


Reel No. A 442-14 Inventory No. 21961

Title Gaṃgāpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.1 x 11.1 cm

Folios 3

Lines per Folio 6

Foliation figures in both margins on the verso, in the left under the abbreviaion gaṃ. pū and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/982

Manuscript Features

gaṃgāpūjāvidhiḥ

Fol. 3v is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pūjāsāmagrīṃ saṃpādya. āsane pūrvābhimukho bhūtvā gaṃgājana(!)pātraṃ agre sthāpayitvā. dīpakalasagaṇeśaṃ sthāpayitvā. karmapātraṃ kṛtvā ācamya. arghapātraṃ sthāpayitvā kalasagaṇeśaṃ yathāvidhi pūjayitvā. gaṃgājana(!)pātrāṇi ca gaṃgāyai namaḥ iti maṃtreṇa pūjayitvā || prāthanā śyāmā ṣoḍaśavārṣikīlakaruṇāmūrttiṃ dadhānā varāṃ hastābhyāṃ abhayaṃ ca viśvajananī vidyeti yā gīyate || (fol. 1v1–2r1)

End

adyetyādisaarivārasya mama śrutismṛtipurāṇoktaphalavāptipūrvakadīrfhā purārogyaiśvaryodayaprāptyarthaṃ bhaviṣyakāle vajanāthoparī samarpayiṣyamāṇasya gaṃgājalasya prasavaphalaprāptyarthaṃ imāṃ dakṣiṇāṃ raupyaṃ ca [i]ndradevatākaṃ yathā nāmagotrāya yathānāma śarmaṇe brāhmaṇāya tubhyaṃ ahaṃ saṃpradade || || (fol. 2r5–3v4)

Colophon

iti gaṃgājalānayanakatre brāhaṇāya dakṣiṇāṃ dadyāt || tato brāhmaṇahastena prasādaṃ gṛhītvā sopaskaraṃ annaṃ dadyāt. anya tu yatheṣṭaṃ dadyād śubham. kāyena vāceti paṭhet. acyutāya namaḥ 3 (fol. 3v4–6 and on the side)

Microfilm Details

Reel No. A 442/14

Date of Filming 10-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 31-08-2009

Bibliography